Home श्री बालोपासना श्री सिद्धिविनायक







|| श्री गणपती स्तोत्र ||


प्रणम्य शिरसा देवं गौरीपुत्रं विनायकम ||

भक्तावासं स्मरेन्नित्यमायु:कामार्थसिद्धये || १ ||


प्रथमं वक्रतुंडं च एकदंतं द्वितीयकम ||

तृतीयं कृष्णपिंगाक्षं गजवक्त्रं चतुर्थकम || २ ||


लंबोदरं पंचमं च षष्ठं विकटमेव च ||

सप्तमं विघ्नराजेंद्रं धूम्रवर्णं तथाष्टमम || ३ ||


नवमं भालचंद्रं च दशमं तु विनायकम ||

एकादशं गणपतिं द्वादशं तु गजाननम || ४ ||


द्वादशितानि नामानि त्रिसंध्यं यः पठेन्नरः ||

न च विघ्नभयं तस्य सर्वसिद्धिकरं प्रभो || ५ ||


विद्यार्थी लभते विध्यां धनार्थी लभते धनम ||

पुत्रार्थी लभते पुत्रन मोक्षार्थी लभते गतिम || ६ ||


जपेद्गणपतिस्तोत्रं षडभिर्मासै: फलं लभेत ||

संवत्सरेण सिद्धिं च लभते नात्र संशय: || ७ ||


अष्टभ्यो ब्राह्मणेभ्यश्च लिखित्वा यः समर्पयेत ||

तस्य विद्या भवेत्सर्वा गणेशस्य प्रसादत: || ८ ||


इति श्रीनारदपुराणे संकटनाशनं नाम श्रीगणपतिस्तोत्रं संपूर्णम ||









No comments:

Post a Comment